Declension table of ?siddhasādhya

Deva

NeuterSingularDualPlural
Nominativesiddhasādhyam siddhasādhye siddhasādhyāni
Vocativesiddhasādhya siddhasādhye siddhasādhyāni
Accusativesiddhasādhyam siddhasādhye siddhasādhyāni
Instrumentalsiddhasādhyena siddhasādhyābhyām siddhasādhyaiḥ
Dativesiddhasādhyāya siddhasādhyābhyām siddhasādhyebhyaḥ
Ablativesiddhasādhyāt siddhasādhyābhyām siddhasādhyebhyaḥ
Genitivesiddhasādhyasya siddhasādhyayoḥ siddhasādhyānām
Locativesiddhasādhye siddhasādhyayoḥ siddhasādhyeṣu

Compound siddhasādhya -

Adverb -siddhasādhyam -siddhasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria