Declension table of ?siddhasādhya

Deva

MasculineSingularDualPlural
Nominativesiddhasādhyaḥ siddhasādhyau siddhasādhyāḥ
Vocativesiddhasādhya siddhasādhyau siddhasādhyāḥ
Accusativesiddhasādhyam siddhasādhyau siddhasādhyān
Instrumentalsiddhasādhyena siddhasādhyābhyām siddhasādhyaiḥ siddhasādhyebhiḥ
Dativesiddhasādhyāya siddhasādhyābhyām siddhasādhyebhyaḥ
Ablativesiddhasādhyāt siddhasādhyābhyām siddhasādhyebhyaḥ
Genitivesiddhasādhyasya siddhasādhyayoḥ siddhasādhyānām
Locativesiddhasādhye siddhasādhyayoḥ siddhasādhyeṣu

Compound siddhasādhya -

Adverb -siddhasādhyam -siddhasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria