Declension table of ?siddhasādhitā

Deva

FeminineSingularDualPlural
Nominativesiddhasādhitā siddhasādhite siddhasādhitāḥ
Vocativesiddhasādhite siddhasādhite siddhasādhitāḥ
Accusativesiddhasādhitām siddhasādhite siddhasādhitāḥ
Instrumentalsiddhasādhitayā siddhasādhitābhyām siddhasādhitābhiḥ
Dativesiddhasādhitāyai siddhasādhitābhyām siddhasādhitābhyaḥ
Ablativesiddhasādhitāyāḥ siddhasādhitābhyām siddhasādhitābhyaḥ
Genitivesiddhasādhitāyāḥ siddhasādhitayoḥ siddhasādhitānām
Locativesiddhasādhitāyām siddhasādhitayoḥ siddhasādhitāsu

Adverb -siddhasādhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria