Declension table of ?siddhasādhita

Deva

NeuterSingularDualPlural
Nominativesiddhasādhitam siddhasādhite siddhasādhitāni
Vocativesiddhasādhita siddhasādhite siddhasādhitāni
Accusativesiddhasādhitam siddhasādhite siddhasādhitāni
Instrumentalsiddhasādhitena siddhasādhitābhyām siddhasādhitaiḥ
Dativesiddhasādhitāya siddhasādhitābhyām siddhasādhitebhyaḥ
Ablativesiddhasādhitāt siddhasādhitābhyām siddhasādhitebhyaḥ
Genitivesiddhasādhitasya siddhasādhitayoḥ siddhasādhitānām
Locativesiddhasādhite siddhasādhitayoḥ siddhasādhiteṣu

Compound siddhasādhita -

Adverb -siddhasādhitam -siddhasādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria