Declension table of ?siddhasādhita

Deva

MasculineSingularDualPlural
Nominativesiddhasādhitaḥ siddhasādhitau siddhasādhitāḥ
Vocativesiddhasādhita siddhasādhitau siddhasādhitāḥ
Accusativesiddhasādhitam siddhasādhitau siddhasādhitān
Instrumentalsiddhasādhitena siddhasādhitābhyām siddhasādhitaiḥ siddhasādhitebhiḥ
Dativesiddhasādhitāya siddhasādhitābhyām siddhasādhitebhyaḥ
Ablativesiddhasādhitāt siddhasādhitābhyām siddhasādhitebhyaḥ
Genitivesiddhasādhitasya siddhasādhitayoḥ siddhasādhitānām
Locativesiddhasādhite siddhasādhitayoḥ siddhasādhiteṣu

Compound siddhasādhita -

Adverb -siddhasādhitam -siddhasādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria