Declension table of ?siddhasādhana

Deva

NeuterSingularDualPlural
Nominativesiddhasādhanam siddhasādhane siddhasādhanāni
Vocativesiddhasādhana siddhasādhane siddhasādhanāni
Accusativesiddhasādhanam siddhasādhane siddhasādhanāni
Instrumentalsiddhasādhanena siddhasādhanābhyām siddhasādhanaiḥ
Dativesiddhasādhanāya siddhasādhanābhyām siddhasādhanebhyaḥ
Ablativesiddhasādhanāt siddhasādhanābhyām siddhasādhanebhyaḥ
Genitivesiddhasādhanasya siddhasādhanayoḥ siddhasādhanānām
Locativesiddhasādhane siddhasādhanayoḥ siddhasādhaneṣu

Compound siddhasādhana -

Adverb -siddhasādhanam -siddhasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria