Declension table of ?siddhasādhana

Deva

MasculineSingularDualPlural
Nominativesiddhasādhanaḥ siddhasādhanau siddhasādhanāḥ
Vocativesiddhasādhana siddhasādhanau siddhasādhanāḥ
Accusativesiddhasādhanam siddhasādhanau siddhasādhanān
Instrumentalsiddhasādhanena siddhasādhanābhyām siddhasādhanaiḥ siddhasādhanebhiḥ
Dativesiddhasādhanāya siddhasādhanābhyām siddhasādhanebhyaḥ
Ablativesiddhasādhanāt siddhasādhanābhyām siddhasādhanebhyaḥ
Genitivesiddhasādhanasya siddhasādhanayoḥ siddhasādhanānām
Locativesiddhasādhane siddhasādhanayoḥ siddhasādhaneṣu

Compound siddhasādhana -

Adverb -siddhasādhanam -siddhasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria