Declension table of ?siddhasaṅkalpa

Deva

NeuterSingularDualPlural
Nominativesiddhasaṅkalpam siddhasaṅkalpe siddhasaṅkalpāni
Vocativesiddhasaṅkalpa siddhasaṅkalpe siddhasaṅkalpāni
Accusativesiddhasaṅkalpam siddhasaṅkalpe siddhasaṅkalpāni
Instrumentalsiddhasaṅkalpena siddhasaṅkalpābhyām siddhasaṅkalpaiḥ
Dativesiddhasaṅkalpāya siddhasaṅkalpābhyām siddhasaṅkalpebhyaḥ
Ablativesiddhasaṅkalpāt siddhasaṅkalpābhyām siddhasaṅkalpebhyaḥ
Genitivesiddhasaṅkalpasya siddhasaṅkalpayoḥ siddhasaṅkalpānām
Locativesiddhasaṅkalpe siddhasaṅkalpayoḥ siddhasaṅkalpeṣu

Compound siddhasaṅkalpa -

Adverb -siddhasaṅkalpam -siddhasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria