Declension table of ?siddhasaṅkalpa

Deva

MasculineSingularDualPlural
Nominativesiddhasaṅkalpaḥ siddhasaṅkalpau siddhasaṅkalpāḥ
Vocativesiddhasaṅkalpa siddhasaṅkalpau siddhasaṅkalpāḥ
Accusativesiddhasaṅkalpam siddhasaṅkalpau siddhasaṅkalpān
Instrumentalsiddhasaṅkalpena siddhasaṅkalpābhyām siddhasaṅkalpaiḥ siddhasaṅkalpebhiḥ
Dativesiddhasaṅkalpāya siddhasaṅkalpābhyām siddhasaṅkalpebhyaḥ
Ablativesiddhasaṅkalpāt siddhasaṅkalpābhyām siddhasaṅkalpebhyaḥ
Genitivesiddhasaṅkalpasya siddhasaṅkalpayoḥ siddhasaṅkalpānām
Locativesiddhasaṅkalpe siddhasaṅkalpayoḥ siddhasaṅkalpeṣu

Compound siddhasaṅkalpa -

Adverb -siddhasaṅkalpam -siddhasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria