Declension table of ?siddhasaṅgha

Deva

MasculineSingularDualPlural
Nominativesiddhasaṅghaḥ siddhasaṅghau siddhasaṅghāḥ
Vocativesiddhasaṅgha siddhasaṅghau siddhasaṅghāḥ
Accusativesiddhasaṅgham siddhasaṅghau siddhasaṅghān
Instrumentalsiddhasaṅghena siddhasaṅghābhyām siddhasaṅghaiḥ siddhasaṅghebhiḥ
Dativesiddhasaṅghāya siddhasaṅghābhyām siddhasaṅghebhyaḥ
Ablativesiddhasaṅghāt siddhasaṅghābhyām siddhasaṅghebhyaḥ
Genitivesiddhasaṅghasya siddhasaṅghayoḥ siddhasaṅghānām
Locativesiddhasaṅghe siddhasaṅghayoḥ siddhasaṅgheṣu

Compound siddhasaṅgha -

Adverb -siddhasaṅgham -siddhasaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria