Declension table of ?siddharatna

Deva

NeuterSingularDualPlural
Nominativesiddharatnam siddharatne siddharatnāni
Vocativesiddharatna siddharatne siddharatnāni
Accusativesiddharatnam siddharatne siddharatnāni
Instrumentalsiddharatnena siddharatnābhyām siddharatnaiḥ
Dativesiddharatnāya siddharatnābhyām siddharatnebhyaḥ
Ablativesiddharatnāt siddharatnābhyām siddharatnebhyaḥ
Genitivesiddharatnasya siddharatnayoḥ siddharatnānām
Locativesiddharatne siddharatnayoḥ siddharatneṣu

Compound siddharatna -

Adverb -siddharatnam -siddharatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria