Declension table of ?siddharasadaṇḍa

Deva

MasculineSingularDualPlural
Nominativesiddharasadaṇḍaḥ siddharasadaṇḍau siddharasadaṇḍāḥ
Vocativesiddharasadaṇḍa siddharasadaṇḍau siddharasadaṇḍāḥ
Accusativesiddharasadaṇḍam siddharasadaṇḍau siddharasadaṇḍān
Instrumentalsiddharasadaṇḍena siddharasadaṇḍābhyām siddharasadaṇḍaiḥ siddharasadaṇḍebhiḥ
Dativesiddharasadaṇḍāya siddharasadaṇḍābhyām siddharasadaṇḍebhyaḥ
Ablativesiddharasadaṇḍāt siddharasadaṇḍābhyām siddharasadaṇḍebhyaḥ
Genitivesiddharasadaṇḍasya siddharasadaṇḍayoḥ siddharasadaṇḍānām
Locativesiddharasadaṇḍe siddharasadaṇḍayoḥ siddharasadaṇḍeṣu

Compound siddharasadaṇḍa -

Adverb -siddharasadaṇḍam -siddharasadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria