Declension table of ?siddharasāyana

Deva

NeuterSingularDualPlural
Nominativesiddharasāyanam siddharasāyane siddharasāyanāni
Vocativesiddharasāyana siddharasāyane siddharasāyanāni
Accusativesiddharasāyanam siddharasāyane siddharasāyanāni
Instrumentalsiddharasāyanena siddharasāyanābhyām siddharasāyanaiḥ
Dativesiddharasāyanāya siddharasāyanābhyām siddharasāyanebhyaḥ
Ablativesiddharasāyanāt siddharasāyanābhyām siddharasāyanebhyaḥ
Genitivesiddharasāyanasya siddharasāyanayoḥ siddharasāyanānām
Locativesiddharasāyane siddharasāyanayoḥ siddharasāyaneṣu

Compound siddharasāyana -

Adverb -siddharasāyanam -siddharasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria