Declension table of ?siddharājavarṇana

Deva

NeuterSingularDualPlural
Nominativesiddharājavarṇanam siddharājavarṇane siddharājavarṇanāni
Vocativesiddharājavarṇana siddharājavarṇane siddharājavarṇanāni
Accusativesiddharājavarṇanam siddharājavarṇane siddharājavarṇanāni
Instrumentalsiddharājavarṇanena siddharājavarṇanābhyām siddharājavarṇanaiḥ
Dativesiddharājavarṇanāya siddharājavarṇanābhyām siddharājavarṇanebhyaḥ
Ablativesiddharājavarṇanāt siddharājavarṇanābhyām siddharājavarṇanebhyaḥ
Genitivesiddharājavarṇanasya siddharājavarṇanayoḥ siddharājavarṇanānām
Locativesiddharājavarṇane siddharājavarṇanayoḥ siddharājavarṇaneṣu

Compound siddharājavarṇana -

Adverb -siddharājavarṇanam -siddharājavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria