Declension table of ?siddhapuṣpa

Deva

MasculineSingularDualPlural
Nominativesiddhapuṣpaḥ siddhapuṣpau siddhapuṣpāḥ
Vocativesiddhapuṣpa siddhapuṣpau siddhapuṣpāḥ
Accusativesiddhapuṣpam siddhapuṣpau siddhapuṣpān
Instrumentalsiddhapuṣpeṇa siddhapuṣpābhyām siddhapuṣpaiḥ siddhapuṣpebhiḥ
Dativesiddhapuṣpāya siddhapuṣpābhyām siddhapuṣpebhyaḥ
Ablativesiddhapuṣpāt siddhapuṣpābhyām siddhapuṣpebhyaḥ
Genitivesiddhapuṣpasya siddhapuṣpayoḥ siddhapuṣpāṇām
Locativesiddhapuṣpe siddhapuṣpayoḥ siddhapuṣpeṣu

Compound siddhapuṣpa -

Adverb -siddhapuṣpam -siddhapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria