Declension table of ?siddhaprāṇeśvara

Deva

MasculineSingularDualPlural
Nominativesiddhaprāṇeśvaraḥ siddhaprāṇeśvarau siddhaprāṇeśvarāḥ
Vocativesiddhaprāṇeśvara siddhaprāṇeśvarau siddhaprāṇeśvarāḥ
Accusativesiddhaprāṇeśvaram siddhaprāṇeśvarau siddhaprāṇeśvarān
Instrumentalsiddhaprāṇeśvareṇa siddhaprāṇeśvarābhyām siddhaprāṇeśvaraiḥ siddhaprāṇeśvarebhiḥ
Dativesiddhaprāṇeśvarāya siddhaprāṇeśvarābhyām siddhaprāṇeśvarebhyaḥ
Ablativesiddhaprāṇeśvarāt siddhaprāṇeśvarābhyām siddhaprāṇeśvarebhyaḥ
Genitivesiddhaprāṇeśvarasya siddhaprāṇeśvarayoḥ siddhaprāṇeśvarāṇām
Locativesiddhaprāṇeśvare siddhaprāṇeśvarayoḥ siddhaprāṇeśvareṣu

Compound siddhaprāṇeśvara -

Adverb -siddhaprāṇeśvaram -siddhaprāṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria