Declension table of ?siddhapati

Deva

MasculineSingularDualPlural
Nominativesiddhapatiḥ siddhapatī siddhapatayaḥ
Vocativesiddhapate siddhapatī siddhapatayaḥ
Accusativesiddhapatim siddhapatī siddhapatīn
Instrumentalsiddhapatinā siddhapatibhyām siddhapatibhiḥ
Dativesiddhapataye siddhapatibhyām siddhapatibhyaḥ
Ablativesiddhapateḥ siddhapatibhyām siddhapatibhyaḥ
Genitivesiddhapateḥ siddhapatyoḥ siddhapatīnām
Locativesiddhapatau siddhapatyoḥ siddhapatiṣu

Compound siddhapati -

Adverb -siddhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria