Declension table of ?siddhapakṣa

Deva

MasculineSingularDualPlural
Nominativesiddhapakṣaḥ siddhapakṣau siddhapakṣāḥ
Vocativesiddhapakṣa siddhapakṣau siddhapakṣāḥ
Accusativesiddhapakṣam siddhapakṣau siddhapakṣān
Instrumentalsiddhapakṣeṇa siddhapakṣābhyām siddhapakṣaiḥ siddhapakṣebhiḥ
Dativesiddhapakṣāya siddhapakṣābhyām siddhapakṣebhyaḥ
Ablativesiddhapakṣāt siddhapakṣābhyām siddhapakṣebhyaḥ
Genitivesiddhapakṣasya siddhapakṣayoḥ siddhapakṣāṇām
Locativesiddhapakṣe siddhapakṣayoḥ siddhapakṣeṣu

Compound siddhapakṣa -

Adverb -siddhapakṣam -siddhapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria