Declension table of ?siddhanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativesiddhanārāyaṇaḥ siddhanārāyaṇau siddhanārāyaṇāḥ
Vocativesiddhanārāyaṇa siddhanārāyaṇau siddhanārāyaṇāḥ
Accusativesiddhanārāyaṇam siddhanārāyaṇau siddhanārāyaṇān
Instrumentalsiddhanārāyaṇena siddhanārāyaṇābhyām siddhanārāyaṇaiḥ siddhanārāyaṇebhiḥ
Dativesiddhanārāyaṇāya siddhanārāyaṇābhyām siddhanārāyaṇebhyaḥ
Ablativesiddhanārāyaṇāt siddhanārāyaṇābhyām siddhanārāyaṇebhyaḥ
Genitivesiddhanārāyaṇasya siddhanārāyaṇayoḥ siddhanārāyaṇānām
Locativesiddhanārāyaṇe siddhanārāyaṇayoḥ siddhanārāyaṇeṣu

Compound siddhanārāyaṇa -

Adverb -siddhanārāyaṇam -siddhanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria