Declension table of ?siddhanāgārjunīya

Deva

NeuterSingularDualPlural
Nominativesiddhanāgārjunīyam siddhanāgārjunīye siddhanāgārjunīyāni
Vocativesiddhanāgārjunīya siddhanāgārjunīye siddhanāgārjunīyāni
Accusativesiddhanāgārjunīyam siddhanāgārjunīye siddhanāgārjunīyāni
Instrumentalsiddhanāgārjunīyena siddhanāgārjunīyābhyām siddhanāgārjunīyaiḥ
Dativesiddhanāgārjunīyāya siddhanāgārjunīyābhyām siddhanāgārjunīyebhyaḥ
Ablativesiddhanāgārjunīyāt siddhanāgārjunīyābhyām siddhanāgārjunīyebhyaḥ
Genitivesiddhanāgārjunīyasya siddhanāgārjunīyayoḥ siddhanāgārjunīyānām
Locativesiddhanāgārjunīye siddhanāgārjunīyayoḥ siddhanāgārjunīyeṣu

Compound siddhanāgārjunīya -

Adverb -siddhanāgārjunīyam -siddhanāgārjunīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria