Declension table of ?siddhamūlikānighaṇṭu

Deva

MasculineSingularDualPlural
Nominativesiddhamūlikānighaṇṭuḥ siddhamūlikānighaṇṭū siddhamūlikānighaṇṭavaḥ
Vocativesiddhamūlikānighaṇṭo siddhamūlikānighaṇṭū siddhamūlikānighaṇṭavaḥ
Accusativesiddhamūlikānighaṇṭum siddhamūlikānighaṇṭū siddhamūlikānighaṇṭūn
Instrumentalsiddhamūlikānighaṇṭunā siddhamūlikānighaṇṭubhyām siddhamūlikānighaṇṭubhiḥ
Dativesiddhamūlikānighaṇṭave siddhamūlikānighaṇṭubhyām siddhamūlikānighaṇṭubhyaḥ
Ablativesiddhamūlikānighaṇṭoḥ siddhamūlikānighaṇṭubhyām siddhamūlikānighaṇṭubhyaḥ
Genitivesiddhamūlikānighaṇṭoḥ siddhamūlikānighaṇṭvoḥ siddhamūlikānighaṇṭūnām
Locativesiddhamūlikānighaṇṭau siddhamūlikānighaṇṭvoḥ siddhamūlikānighaṇṭuṣu

Compound siddhamūlikānighaṇṭu -

Adverb -siddhamūlikānighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria