Declension table of ?siddhamantra

Deva

MasculineSingularDualPlural
Nominativesiddhamantraḥ siddhamantrau siddhamantrāḥ
Vocativesiddhamantra siddhamantrau siddhamantrāḥ
Accusativesiddhamantram siddhamantrau siddhamantrān
Instrumentalsiddhamantreṇa siddhamantrābhyām siddhamantraiḥ siddhamantrebhiḥ
Dativesiddhamantrāya siddhamantrābhyām siddhamantrebhyaḥ
Ablativesiddhamantrāt siddhamantrābhyām siddhamantrebhyaḥ
Genitivesiddhamantrasya siddhamantrayoḥ siddhamantrāṇām
Locativesiddhamantre siddhamantrayoḥ siddhamantreṣu

Compound siddhamantra -

Adverb -siddhamantram -siddhamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria