Declension table of ?siddhamātrikā

Deva

FeminineSingularDualPlural
Nominativesiddhamātrikā siddhamātrike siddhamātrikāḥ
Vocativesiddhamātrike siddhamātrike siddhamātrikāḥ
Accusativesiddhamātrikām siddhamātrike siddhamātrikāḥ
Instrumentalsiddhamātrikayā siddhamātrikābhyām siddhamātrikābhiḥ
Dativesiddhamātrikāyai siddhamātrikābhyām siddhamātrikābhyaḥ
Ablativesiddhamātrikāyāḥ siddhamātrikābhyām siddhamātrikābhyaḥ
Genitivesiddhamātrikāyāḥ siddhamātrikayoḥ siddhamātrikāṇām
Locativesiddhamātrikāyām siddhamātrikayoḥ siddhamātrikāsu

Adverb -siddhamātrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria