Declension table of ?siddhamānasa

Deva

NeuterSingularDualPlural
Nominativesiddhamānasam siddhamānase siddhamānasāni
Vocativesiddhamānasa siddhamānase siddhamānasāni
Accusativesiddhamānasam siddhamānase siddhamānasāni
Instrumentalsiddhamānasena siddhamānasābhyām siddhamānasaiḥ
Dativesiddhamānasāya siddhamānasābhyām siddhamānasebhyaḥ
Ablativesiddhamānasāt siddhamānasābhyām siddhamānasebhyaḥ
Genitivesiddhamānasasya siddhamānasayoḥ siddhamānasānām
Locativesiddhamānase siddhamānasayoḥ siddhamānaseṣu

Compound siddhamānasa -

Adverb -siddhamānasam -siddhamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria