Declension table of ?siddhamānasa

Deva

MasculineSingularDualPlural
Nominativesiddhamānasaḥ siddhamānasau siddhamānasāḥ
Vocativesiddhamānasa siddhamānasau siddhamānasāḥ
Accusativesiddhamānasam siddhamānasau siddhamānasān
Instrumentalsiddhamānasena siddhamānasābhyām siddhamānasaiḥ siddhamānasebhiḥ
Dativesiddhamānasāya siddhamānasābhyām siddhamānasebhyaḥ
Ablativesiddhamānasāt siddhamānasābhyām siddhamānasebhyaḥ
Genitivesiddhamānasasya siddhamānasayoḥ siddhamānasānām
Locativesiddhamānase siddhamānasayoḥ siddhamānaseṣu

Compound siddhamānasa -

Adverb -siddhamānasam -siddhamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria