Declension table of ?siddhalakṣmīstotra

Deva

NeuterSingularDualPlural
Nominativesiddhalakṣmīstotram siddhalakṣmīstotre siddhalakṣmīstotrāṇi
Vocativesiddhalakṣmīstotra siddhalakṣmīstotre siddhalakṣmīstotrāṇi
Accusativesiddhalakṣmīstotram siddhalakṣmīstotre siddhalakṣmīstotrāṇi
Instrumentalsiddhalakṣmīstotreṇa siddhalakṣmīstotrābhyām siddhalakṣmīstotraiḥ
Dativesiddhalakṣmīstotrāya siddhalakṣmīstotrābhyām siddhalakṣmīstotrebhyaḥ
Ablativesiddhalakṣmīstotrāt siddhalakṣmīstotrābhyām siddhalakṣmīstotrebhyaḥ
Genitivesiddhalakṣmīstotrasya siddhalakṣmīstotrayoḥ siddhalakṣmīstotrāṇām
Locativesiddhalakṣmīstotre siddhalakṣmīstotrayoḥ siddhalakṣmīstotreṣu

Compound siddhalakṣmīstotra -

Adverb -siddhalakṣmīstotram -siddhalakṣmīstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria