Declension table of ?siddhalakṣmī

Deva

FeminineSingularDualPlural
Nominativesiddhalakṣmī siddhalakṣmyau siddhalakṣmyaḥ
Vocativesiddhalakṣmi siddhalakṣmyau siddhalakṣmyaḥ
Accusativesiddhalakṣmīm siddhalakṣmyau siddhalakṣmīḥ
Instrumentalsiddhalakṣmyā siddhalakṣmībhyām siddhalakṣmībhiḥ
Dativesiddhalakṣmyai siddhalakṣmībhyām siddhalakṣmībhyaḥ
Ablativesiddhalakṣmyāḥ siddhalakṣmībhyām siddhalakṣmībhyaḥ
Genitivesiddhalakṣmyāḥ siddhalakṣmyoḥ siddhalakṣmīṇām
Locativesiddhalakṣmyām siddhalakṣmyoḥ siddhalakṣmīṣu

Compound siddhalakṣmi - siddhalakṣmī -

Adverb -siddhalakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria