Declension table of ?siddhalakṣmaṇa

Deva

MasculineSingularDualPlural
Nominativesiddhalakṣmaṇaḥ siddhalakṣmaṇau siddhalakṣmaṇāḥ
Vocativesiddhalakṣmaṇa siddhalakṣmaṇau siddhalakṣmaṇāḥ
Accusativesiddhalakṣmaṇam siddhalakṣmaṇau siddhalakṣmaṇān
Instrumentalsiddhalakṣmaṇena siddhalakṣmaṇābhyām siddhalakṣmaṇaiḥ siddhalakṣmaṇebhiḥ
Dativesiddhalakṣmaṇāya siddhalakṣmaṇābhyām siddhalakṣmaṇebhyaḥ
Ablativesiddhalakṣmaṇāt siddhalakṣmaṇābhyām siddhalakṣmaṇebhyaḥ
Genitivesiddhalakṣmaṇasya siddhalakṣmaṇayoḥ siddhalakṣmaṇānām
Locativesiddhalakṣmaṇe siddhalakṣmaṇayoḥ siddhalakṣmaṇeṣu

Compound siddhalakṣmaṇa -

Adverb -siddhalakṣmaṇam -siddhalakṣmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria