Declension table of ?siddhalakṣā

Deva

FeminineSingularDualPlural
Nominativesiddhalakṣā siddhalakṣe siddhalakṣāḥ
Vocativesiddhalakṣe siddhalakṣe siddhalakṣāḥ
Accusativesiddhalakṣām siddhalakṣe siddhalakṣāḥ
Instrumentalsiddhalakṣayā siddhalakṣābhyām siddhalakṣābhiḥ
Dativesiddhalakṣāyai siddhalakṣābhyām siddhalakṣābhyaḥ
Ablativesiddhalakṣāyāḥ siddhalakṣābhyām siddhalakṣābhyaḥ
Genitivesiddhalakṣāyāḥ siddhalakṣayoḥ siddhalakṣāṇām
Locativesiddhalakṣāyām siddhalakṣayoḥ siddhalakṣāsu

Adverb -siddhalakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria