Declension table of ?siddhalakṣa

Deva

MasculineSingularDualPlural
Nominativesiddhalakṣaḥ siddhalakṣau siddhalakṣāḥ
Vocativesiddhalakṣa siddhalakṣau siddhalakṣāḥ
Accusativesiddhalakṣam siddhalakṣau siddhalakṣān
Instrumentalsiddhalakṣeṇa siddhalakṣābhyām siddhalakṣaiḥ siddhalakṣebhiḥ
Dativesiddhalakṣāya siddhalakṣābhyām siddhalakṣebhyaḥ
Ablativesiddhalakṣāt siddhalakṣābhyām siddhalakṣebhyaḥ
Genitivesiddhalakṣasya siddhalakṣayoḥ siddhalakṣāṇām
Locativesiddhalakṣe siddhalakṣayoḥ siddhalakṣeṣu

Compound siddhalakṣa -

Adverb -siddhalakṣam -siddhalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria