Declension table of ?siddhakheṭīsāriṇī

Deva

FeminineSingularDualPlural
Nominativesiddhakheṭīsāriṇī siddhakheṭīsāriṇyau siddhakheṭīsāriṇyaḥ
Vocativesiddhakheṭīsāriṇi siddhakheṭīsāriṇyau siddhakheṭīsāriṇyaḥ
Accusativesiddhakheṭīsāriṇīm siddhakheṭīsāriṇyau siddhakheṭīsāriṇīḥ
Instrumentalsiddhakheṭīsāriṇyā siddhakheṭīsāriṇībhyām siddhakheṭīsāriṇībhiḥ
Dativesiddhakheṭīsāriṇyai siddhakheṭīsāriṇībhyām siddhakheṭīsāriṇībhyaḥ
Ablativesiddhakheṭīsāriṇyāḥ siddhakheṭīsāriṇībhyām siddhakheṭīsāriṇībhyaḥ
Genitivesiddhakheṭīsāriṇyāḥ siddhakheṭīsāriṇyoḥ siddhakheṭīsāriṇīnām
Locativesiddhakheṭīsāriṇyām siddhakheṭīsāriṇyoḥ siddhakheṭīsāriṇīṣu

Compound siddhakheṭīsāriṇi - siddhakheṭīsāriṇī -

Adverb -siddhakheṭīsāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria