Declension table of ?siddhakārya

Deva

NeuterSingularDualPlural
Nominativesiddhakāryam siddhakārye siddhakāryāṇi
Vocativesiddhakārya siddhakārye siddhakāryāṇi
Accusativesiddhakāryam siddhakārye siddhakāryāṇi
Instrumentalsiddhakāryeṇa siddhakāryābhyām siddhakāryaiḥ
Dativesiddhakāryāya siddhakāryābhyām siddhakāryebhyaḥ
Ablativesiddhakāryāt siddhakāryābhyām siddhakāryebhyaḥ
Genitivesiddhakāryasya siddhakāryayoḥ siddhakāryāṇām
Locativesiddhakārye siddhakāryayoḥ siddhakāryeṣu

Compound siddhakārya -

Adverb -siddhakāryam -siddhakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria