Declension table of ?siddhakāma

Deva

MasculineSingularDualPlural
Nominativesiddhakāmaḥ siddhakāmau siddhakāmāḥ
Vocativesiddhakāma siddhakāmau siddhakāmāḥ
Accusativesiddhakāmam siddhakāmau siddhakāmān
Instrumentalsiddhakāmena siddhakāmābhyām siddhakāmaiḥ siddhakāmebhiḥ
Dativesiddhakāmāya siddhakāmābhyām siddhakāmebhyaḥ
Ablativesiddhakāmāt siddhakāmābhyām siddhakāmebhyaḥ
Genitivesiddhakāmasya siddhakāmayoḥ siddhakāmānām
Locativesiddhakāme siddhakāmayoḥ siddhakāmeṣu

Compound siddhakāma -

Adverb -siddhakāmam -siddhakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria