Declension table of ?siddhakṣetra

Deva

NeuterSingularDualPlural
Nominativesiddhakṣetram siddhakṣetre siddhakṣetrāṇi
Vocativesiddhakṣetra siddhakṣetre siddhakṣetrāṇi
Accusativesiddhakṣetram siddhakṣetre siddhakṣetrāṇi
Instrumentalsiddhakṣetreṇa siddhakṣetrābhyām siddhakṣetraiḥ
Dativesiddhakṣetrāya siddhakṣetrābhyām siddhakṣetrebhyaḥ
Ablativesiddhakṣetrāt siddhakṣetrābhyām siddhakṣetrebhyaḥ
Genitivesiddhakṣetrasya siddhakṣetrayoḥ siddhakṣetrāṇām
Locativesiddhakṣetre siddhakṣetrayoḥ siddhakṣetreṣu

Compound siddhakṣetra -

Adverb -siddhakṣetram -siddhakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria