Declension table of ?siddhagati

Deva

FeminineSingularDualPlural
Nominativesiddhagatiḥ siddhagatī siddhagatayaḥ
Vocativesiddhagate siddhagatī siddhagatayaḥ
Accusativesiddhagatim siddhagatī siddhagatīḥ
Instrumentalsiddhagatyā siddhagatibhyām siddhagatibhiḥ
Dativesiddhagatyai siddhagataye siddhagatibhyām siddhagatibhyaḥ
Ablativesiddhagatyāḥ siddhagateḥ siddhagatibhyām siddhagatibhyaḥ
Genitivesiddhagatyāḥ siddhagateḥ siddhagatyoḥ siddhagatīnām
Locativesiddhagatyām siddhagatau siddhagatyoḥ siddhagatiṣu

Compound siddhagati -

Adverb -siddhagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria