Declension table of ?siddhagaṅgā

Deva

FeminineSingularDualPlural
Nominativesiddhagaṅgā siddhagaṅge siddhagaṅgāḥ
Vocativesiddhagaṅge siddhagaṅge siddhagaṅgāḥ
Accusativesiddhagaṅgām siddhagaṅge siddhagaṅgāḥ
Instrumentalsiddhagaṅgayā siddhagaṅgābhyām siddhagaṅgābhiḥ
Dativesiddhagaṅgāyai siddhagaṅgābhyām siddhagaṅgābhyaḥ
Ablativesiddhagaṅgāyāḥ siddhagaṅgābhyām siddhagaṅgābhyaḥ
Genitivesiddhagaṅgāyāḥ siddhagaṅgayoḥ siddhagaṅgānām
Locativesiddhagaṅgāyām siddhagaṅgayoḥ siddhagaṅgāsu

Adverb -siddhagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria