Declension table of ?siddhadravya

Deva

NeuterSingularDualPlural
Nominativesiddhadravyam siddhadravye siddhadravyāṇi
Vocativesiddhadravya siddhadravye siddhadravyāṇi
Accusativesiddhadravyam siddhadravye siddhadravyāṇi
Instrumentalsiddhadravyeṇa siddhadravyābhyām siddhadravyaiḥ
Dativesiddhadravyāya siddhadravyābhyām siddhadravyebhyaḥ
Ablativesiddhadravyāt siddhadravyābhyām siddhadravyebhyaḥ
Genitivesiddhadravyasya siddhadravyayoḥ siddhadravyāṇām
Locativesiddhadravye siddhadravyayoḥ siddhadravyeṣu

Compound siddhadravya -

Adverb -siddhadravyam -siddhadravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria