Declension table of ?siddhadhātu

Deva

MasculineSingularDualPlural
Nominativesiddhadhātuḥ siddhadhātū siddhadhātavaḥ
Vocativesiddhadhāto siddhadhātū siddhadhātavaḥ
Accusativesiddhadhātum siddhadhātū siddhadhātūn
Instrumentalsiddhadhātunā siddhadhātubhyām siddhadhātubhiḥ
Dativesiddhadhātave siddhadhātubhyām siddhadhātubhyaḥ
Ablativesiddhadhātoḥ siddhadhātubhyām siddhadhātubhyaḥ
Genitivesiddhadhātoḥ siddhadhātvoḥ siddhadhātūnām
Locativesiddhadhātau siddhadhātvoḥ siddhadhātuṣu

Compound siddhadhātu -

Adverb -siddhadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria