Declension table of ?siddhadhāman

Deva

NeuterSingularDualPlural
Nominativesiddhadhāma siddhadhāmnī siddhadhāmāni
Vocativesiddhadhāman siddhadhāma siddhadhāmnī siddhadhāmāni
Accusativesiddhadhāma siddhadhāmnī siddhadhāmāni
Instrumentalsiddhadhāmnā siddhadhāmabhyām siddhadhāmabhiḥ
Dativesiddhadhāmne siddhadhāmabhyām siddhadhāmabhyaḥ
Ablativesiddhadhāmnaḥ siddhadhāmabhyām siddhadhāmabhyaḥ
Genitivesiddhadhāmnaḥ siddhadhāmnoḥ siddhadhāmnām
Locativesiddhadhāmni siddhadhāmani siddhadhāmnoḥ siddhadhāmasu

Compound siddhadhāma -

Adverb -siddhadhāma -siddhadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria