Declension table of ?siddhadeva

Deva

MasculineSingularDualPlural
Nominativesiddhadevaḥ siddhadevau siddhadevāḥ
Vocativesiddhadeva siddhadevau siddhadevāḥ
Accusativesiddhadevam siddhadevau siddhadevān
Instrumentalsiddhadevena siddhadevābhyām siddhadevaiḥ siddhadevebhiḥ
Dativesiddhadevāya siddhadevābhyām siddhadevebhyaḥ
Ablativesiddhadevāt siddhadevābhyām siddhadevebhyaḥ
Genitivesiddhadevasya siddhadevayoḥ siddhadevānām
Locativesiddhadeve siddhadevayoḥ siddhadeveṣu

Compound siddhadeva -

Adverb -siddhadevam -siddhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria