Declension table of ?siddhadarśana

Deva

NeuterSingularDualPlural
Nominativesiddhadarśanam siddhadarśane siddhadarśanāni
Vocativesiddhadarśana siddhadarśane siddhadarśanāni
Accusativesiddhadarśanam siddhadarśane siddhadarśanāni
Instrumentalsiddhadarśanena siddhadarśanābhyām siddhadarśanaiḥ
Dativesiddhadarśanāya siddhadarśanābhyām siddhadarśanebhyaḥ
Ablativesiddhadarśanāt siddhadarśanābhyām siddhadarśanebhyaḥ
Genitivesiddhadarśanasya siddhadarśanayoḥ siddhadarśanānām
Locativesiddhadarśane siddhadarśanayoḥ siddhadarśaneṣu

Compound siddhadarśana -

Adverb -siddhadarśanam -siddhadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria