Declension table of ?siddhacandragaṇi

Deva

MasculineSingularDualPlural
Nominativesiddhacandragaṇiḥ siddhacandragaṇī siddhacandragaṇayaḥ
Vocativesiddhacandragaṇe siddhacandragaṇī siddhacandragaṇayaḥ
Accusativesiddhacandragaṇim siddhacandragaṇī siddhacandragaṇīn
Instrumentalsiddhacandragaṇinā siddhacandragaṇibhyām siddhacandragaṇibhiḥ
Dativesiddhacandragaṇaye siddhacandragaṇibhyām siddhacandragaṇibhyaḥ
Ablativesiddhacandragaṇeḥ siddhacandragaṇibhyām siddhacandragaṇibhyaḥ
Genitivesiddhacandragaṇeḥ siddhacandragaṇyoḥ siddhacandragaṇīnām
Locativesiddhacandragaṇau siddhacandragaṇyoḥ siddhacandragaṇiṣu

Compound siddhacandragaṇi -

Adverb -siddhacandragaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria