Declension table of ?siddhabhūmi

Deva

FeminineSingularDualPlural
Nominativesiddhabhūmiḥ siddhabhūmī siddhabhūmayaḥ
Vocativesiddhabhūme siddhabhūmī siddhabhūmayaḥ
Accusativesiddhabhūmim siddhabhūmī siddhabhūmīḥ
Instrumentalsiddhabhūmyā siddhabhūmibhyām siddhabhūmibhiḥ
Dativesiddhabhūmyai siddhabhūmaye siddhabhūmibhyām siddhabhūmibhyaḥ
Ablativesiddhabhūmyāḥ siddhabhūmeḥ siddhabhūmibhyām siddhabhūmibhyaḥ
Genitivesiddhabhūmyāḥ siddhabhūmeḥ siddhabhūmyoḥ siddhabhūmīnām
Locativesiddhabhūmyām siddhabhūmau siddhabhūmyoḥ siddhabhūmiṣu

Compound siddhabhūmi -

Adverb -siddhabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria