Declension table of ?siddhāśramapada

Deva

NeuterSingularDualPlural
Nominativesiddhāśramapadam siddhāśramapade siddhāśramapadāni
Vocativesiddhāśramapada siddhāśramapade siddhāśramapadāni
Accusativesiddhāśramapadam siddhāśramapade siddhāśramapadāni
Instrumentalsiddhāśramapadena siddhāśramapadābhyām siddhāśramapadaiḥ
Dativesiddhāśramapadāya siddhāśramapadābhyām siddhāśramapadebhyaḥ
Ablativesiddhāśramapadāt siddhāśramapadābhyām siddhāśramapadebhyaḥ
Genitivesiddhāśramapadasya siddhāśramapadayoḥ siddhāśramapadānām
Locativesiddhāśramapade siddhāśramapadayoḥ siddhāśramapadeṣu

Compound siddhāśramapada -

Adverb -siddhāśramapadam -siddhāśramapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria