Declension table of ?siddhāśrama

Deva

MasculineSingularDualPlural
Nominativesiddhāśramaḥ siddhāśramau siddhāśramāḥ
Vocativesiddhāśrama siddhāśramau siddhāśramāḥ
Accusativesiddhāśramam siddhāśramau siddhāśramān
Instrumentalsiddhāśrameṇa siddhāśramābhyām siddhāśramaiḥ siddhāśramebhiḥ
Dativesiddhāśramāya siddhāśramābhyām siddhāśramebhyaḥ
Ablativesiddhāśramāt siddhāśramābhyām siddhāśramebhyaḥ
Genitivesiddhāśramasya siddhāśramayoḥ siddhāśramāṇām
Locativesiddhāśrame siddhāśramayoḥ siddhāśrameṣu

Compound siddhāśrama -

Adverb -siddhāśramam -siddhāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria