Declension table of siddhāsana

Deva

NeuterSingularDualPlural
Nominativesiddhāsanam siddhāsane siddhāsanāni
Vocativesiddhāsana siddhāsane siddhāsanāni
Accusativesiddhāsanam siddhāsane siddhāsanāni
Instrumentalsiddhāsanena siddhāsanābhyām siddhāsanaiḥ
Dativesiddhāsanāya siddhāsanābhyām siddhāsanebhyaḥ
Ablativesiddhāsanāt siddhāsanābhyām siddhāsanebhyaḥ
Genitivesiddhāsanasya siddhāsanayoḥ siddhāsanānām
Locativesiddhāsane siddhāsanayoḥ siddhāsaneṣu

Compound siddhāsana -

Adverb -siddhāsanam -siddhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria