Declension table of siddhāsana

Deva

MasculineSingularDualPlural
Nominativesiddhāsanaḥ siddhāsanau siddhāsanāḥ
Vocativesiddhāsana siddhāsanau siddhāsanāḥ
Accusativesiddhāsanam siddhāsanau siddhāsanān
Instrumentalsiddhāsanena siddhāsanābhyām siddhāsanaiḥ siddhāsanebhiḥ
Dativesiddhāsanāya siddhāsanābhyām siddhāsanebhyaḥ
Ablativesiddhāsanāt siddhāsanābhyām siddhāsanebhyaḥ
Genitivesiddhāsanasya siddhāsanayoḥ siddhāsanānām
Locativesiddhāsane siddhāsanayoḥ siddhāsaneṣu

Compound siddhāsana -

Adverb -siddhāsanam -siddhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria