Declension table of ?siddhārthasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesiddhārthasaṃhitā siddhārthasaṃhite siddhārthasaṃhitāḥ
Vocativesiddhārthasaṃhite siddhārthasaṃhite siddhārthasaṃhitāḥ
Accusativesiddhārthasaṃhitām siddhārthasaṃhite siddhārthasaṃhitāḥ
Instrumentalsiddhārthasaṃhitayā siddhārthasaṃhitābhyām siddhārthasaṃhitābhiḥ
Dativesiddhārthasaṃhitāyai siddhārthasaṃhitābhyām siddhārthasaṃhitābhyaḥ
Ablativesiddhārthasaṃhitāyāḥ siddhārthasaṃhitābhyām siddhārthasaṃhitābhyaḥ
Genitivesiddhārthasaṃhitāyāḥ siddhārthasaṃhitayoḥ siddhārthasaṃhitānām
Locativesiddhārthasaṃhitāyām siddhārthasaṃhitayoḥ siddhārthasaṃhitāsu

Adverb -siddhārthasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria