Declension table of ?siddhārthapṛcchā

Deva

FeminineSingularDualPlural
Nominativesiddhārthapṛcchā siddhārthapṛcche siddhārthapṛcchāḥ
Vocativesiddhārthapṛcche siddhārthapṛcche siddhārthapṛcchāḥ
Accusativesiddhārthapṛcchām siddhārthapṛcche siddhārthapṛcchāḥ
Instrumentalsiddhārthapṛcchayā siddhārthapṛcchābhyām siddhārthapṛcchābhiḥ
Dativesiddhārthapṛcchāyai siddhārthapṛcchābhyām siddhārthapṛcchābhyaḥ
Ablativesiddhārthapṛcchāyāḥ siddhārthapṛcchābhyām siddhārthapṛcchābhyaḥ
Genitivesiddhārthapṛcchāyāḥ siddhārthapṛcchayoḥ siddhārthapṛcchānām
Locativesiddhārthapṛcchāyām siddhārthapṛcchayoḥ siddhārthapṛcchāsu

Adverb -siddhārthapṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria