Declension table of ?siddhārthamati

Deva

MasculineSingularDualPlural
Nominativesiddhārthamatiḥ siddhārthamatī siddhārthamatayaḥ
Vocativesiddhārthamate siddhārthamatī siddhārthamatayaḥ
Accusativesiddhārthamatim siddhārthamatī siddhārthamatīn
Instrumentalsiddhārthamatinā siddhārthamatibhyām siddhārthamatibhiḥ
Dativesiddhārthamataye siddhārthamatibhyām siddhārthamatibhyaḥ
Ablativesiddhārthamateḥ siddhārthamatibhyām siddhārthamatibhyaḥ
Genitivesiddhārthamateḥ siddhārthamatyoḥ siddhārthamatīnām
Locativesiddhārthamatau siddhārthamatyoḥ siddhārthamatiṣu

Compound siddhārthamati -

Adverb -siddhārthamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria